@019 ||vajracchedikā|| || namo bhagavatyā āryaprajñāpāramitāyai ||{1|| nama: sarvajñāya || ##J.##} evaṃ mayā śrutaṃ | ekasminsamaye bhagavāñśrāvastyāṃ viharati sma jetavane’nāthapiṃḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatra- yodaśabhirbhikṡuśatai: saṃbahulaiśca bodhisattvairmahāsattvai: | atha khalu bhagavānpūrvāhnakālasamaye nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṃḍāya prāvikṡat | atha khalu bhagavāñśrāvastīṃ mahā- nagarīṃ piṃḍāya caritvā krtabhaktakrtya: paścāṅgaktapiṃḍapātapratikrāṃta: pātracīvaraṃ pratiśāmya {2 śāpya ##Ch. T.## śāmya ##J.##} pādau prakṡalya nyaṡī {3 dadbhagavān ##Ch. T.##} datprajñapta evāsane paryeka- mābhujya {4 jyā r ##J. Ch.## jyā ri ##T.##} rjuṃ kāyaṃ praṇidhāya pratimukhīṃ {5 trabhumukhāṃ ##J.##} smrtimupasthāpya | atha khalu saṃbahulā bhikṡavo yena bhagavāṃstenopasaṃkraman upasaṃkramya {6 saṃkramanupasaṃkramya ##Ch.## saṃkramya ##T.## saṃkrāṃtā upasaṃkramya ##J. The augment is frequently omitted.##} bhagavata: pādau śirobhirabhivaṃdya bhagavaṃtaṃ triṡpradakṡiṇīkrtyaikāṃte nyaṡīdan ||1|| tena khalu puna: samayenāyuṡmānsubhūtistasyāmeva parṡadi saṃni- patito’bhūtsaṃniṡaṇa: | atha khalvāyuṡmānsubhūtirutthāyāsanāde- kāṃsamuttarāsaṃgaṃ krtvā dakṡiṇaṃ jānumaṃḍalaṃ prthivyāṃ pratiṡṭhāpya yena @020 bhagavāṃstenāṃjaliṃ {1 aṃjaliṃ ##J.## aṃjali ##Ch.## aṃjāli ##T.##} praṇamya bhagavaṃtametadavocat | āścaryaṃ bhagavanya- ramāścaryaṃ sugata yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigrhītā: {2 anugrhītā: ##J.##} parameṇānugraheṇa | āścaryaṃ bhagavanyā- vadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā: parīṃ- ditā: paramayā parīṃdanayā | tatkathaṃ bhagavanbodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyaṃ {3 ##Cf. 17.##} || evamukte bhagavānāyuṡmaṃtaṃ subhūtimetadavocat sādhu sādhu subhūte evametatsubhūte evametadyathā vadasi | anuparigrhītāstathāgatena bodhisattvā mahāsattvā: parameṇānugraheṇa parīṃditāstathāgatena bo- dhisattvā mahāsattvā: paramayā parīṃdanayā | tena hi subhūte srṇu sādhu ca suṡṭhu ca manasikuru | bhāṡiṡye’haṃ te yathā bodhisattvayānasaṃpra- sthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyaṃ | evaṃ bhagavannityāyuṡmānsubhūtirbhagavata: pratyaśrauṡīt {4 pratiśrauṡīt ##T.##} ||2|| bhagavānasyaita{5 bhagavānetadavocat ##J. ; no MS. has## asmai tada^.}davocat | iha subhūte bodhisattvayānasaṃprasthitenaivaṃ cittamutpādayitavyaṃ yāvaṃta: subhūte sattvā: sattvadhātau sattvasaṃgraheṇa saṃgrhītā aṃḍajā vā jarāyujā vā saṃsvedajā vaupapādukā vā rūpiṇo vārūpiṇo vā saṃjñino vāsaṃjñino vā naiva saṃjñino nāsaṃjñino {6 naiva saṃjñino vo’saṃjñina ##J.## naiva saṃjñino vāsaṃjñino vā saṃjñino ##Ch.## naivāsaṃjñino vā saṃjñino vāsaṃjñino ##T.##} vā yāvānkaścitsattvadhāturprajñapyamāna: prajñapyate te ca @021 mayā sarve’nupadhiśeṡe nirvāṇadhātau parinirvāpayitavyā: | eva- maparimāṇānapi sattvānparinirvāpya na kaścitsattva: parinirvā- pito bhavati | tatkasya heto: | sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta na sa bodhisattva iti vaktavya: | tatkasya heto: | na sa subhūte bodhisattvo vaktavyo yasya {1 yasyātmasaṃjñā satvasaṃjñā ##Ch. T.##} sattvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta {2 ##Ch. 17.##} ||3|| api tu khalu puna: subhūte na bodhisattvena vastupratiṡṭhitena dānaṃ dātavyaṃ na kvacitpratiṡṭhitena dānaṃ dātavyaṃ na rūpapratiṡṭhitena dānaṃ dātavyaṃ na śabdagaṃdharasaspraṡṭavyadharmeṡu pratiṡṭhitena dānaṃ dātavyaṃ {3 ##Ch.14.##} | evaṃ hi subhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimitta- saṃjñāyāmapi pratitiṡṭhet | tatkasya heto: | ya: subhūte bodhisattvo ‘pratiṡṭhito dānaṃ dadāti tasya subhūte puṇyaskaṃdhasya na sukaraṃ pramā- ṇamudgrhītuṃ {4 ##The texts always vary between## udgrhītuṃ ##and## udgrhītuṃ, ##between## grahīdgavyaṃ ##and## grhītavyaṃ.} | tatkiṃ manyase subhūte sukaraṃ pūrvasyāṃ diśyākāśasya pramāṇamudgrhītuṃ | subhūtirāha | no hīdaṃ bhagavan | bhagavānāha | evaṃ dakṡiṇapaścimottarāsvadha ūrdhvaṃ digvidikṡu samaṃtāddaśasu dikṡu suka- ramākāśasya pramāṇamudgrhītuṃ | subhūtirāha | no hīdaṃ bhagavan | bhagavānāha | evameva subhūte yo bodhisattvo’pratiṡṭhito dānaṃ dadāti tasya subhūte puṇyaskaṃdhasya na sukaraṃ pramāṇamudgrhītuṃ | evaṃ hi subhūte bodhisattvayānasaṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyā- mapi pratitiṡṭhet ||4|| @022 tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgatā draṡṭavya: | subhūti- rāha | no hīdaṃ bhagavan na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: | yā sā bhagavan lakṡaṇasaṃpattathāgatena bhāṡitā saivālakṡa- ṇasaṃpat | evamukte bhagavānāyuṡmaṃtaṃ subhūtimetadavocat | yāvatsubhūte lakṡaṇasaṃpattāvanmrṡā yāvadalakṡaṇasaṃpattāvanna mrṡeti hi lakṡaṇā- lakṡaṇatastathāgato draṡṭavya: {1 ##Cf. 13; 20; 25.##} ||4|| evamukta āyuṡmānsubhūtirbhagavaṃtametadavocat | asti bhagavanke- citsattvā bhaviṡyaṃtyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ paṃcaśatyāṃ {2 paṃcāśatvāṃ ##Ch. J. T.##} saddharmavipralopakāle vartamāne ya imeṡve{3 imeṡve^ ##Ch. J. T.##}- vaṃrūpeṡu sūtrāṃtapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyaṃti | bhaga- vānāha | mā subhūte tvamevaṃ voca: {4 vocat ##Ch. voca: ##J.## vocaha ##T.##} | asti kecitsattvā bhavi- vyaṃtyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ paṃca- śatyāṃ saddharmavipralope vartamāne ya imeṡvevaṃrūpeṡu sūtrāṃtapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyaṃti | api tu khalu puna: subhūte bhaviṡyaṃtyanāgate’dhvani bodhisattvā mahāsattvā: paścime kāle paścime samaye paścimāyāṃ paṃcaśatyāṃ saddharmavipralope vartamāne guṇavaṃta: śīlavaṃta: prajñāvaṃtaśca bhaviṡyaṃti ya imeṡvevaṃrūpeṡu sūtrāṃ- tapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñā{5 saṃjñā ##Ch. J. T.##}mutpādayiṡyaṃti | na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṡyaṃti naika- buddhāvaropitakuśalamūlā bhaviṡyaṃti api tu khalu puna: subhūte @023 anekabuddhaśatasahasra{1 sāhasra ##T.##}paryupāsitā anekabuddhaśatasahasrāvaropitaku- śalamūlāste bodhisattvā mahāsattvā bhaviṡyaṃti ya imeṡvevaṃrūpeṡu sūtrāṃtapadeṡu bhāṡyamāṇeṡvekacittaprasādamapi pratilapsyaṃte | jñātāste subhūte tathāgatena buddhajñānena drṡṭāste subhūte tathāgatena buddhacakṡuṡā buddhāste subhūte tathāgatena | sarve te subhūte’prameyamasaṃkhyeyaṃ puṇya- skaṃdhaṃ prasa{2.prabha ##T.##}viṡyaṃti pratigrahīṡyaṃti | tatkasya heto: | na hi subhūte teṡāṃ bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā pravartate | nāpi {3 api ##Ch. T.##} teṡāṃ subhūte bodhi- sattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate | evaṃ nādharmasaṃjñā | nāpi teṡāṃ subhūte saṃjñā nāsaṃjñā pravartate | tatkasya heto: | sacetsubhūte teṡāṃ bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravarteta sa eva teṡāmā- tmagrāho bhavetsattvagrāho jīvagrāha: pudgalagrāho bhavet | sacedadha{4 ceddharma ##Ch. T.##}rma- saṃjñā pravarteta sa eva teṡāmātmagrāho bhavetsattvagrāho jīvagrāha: pudgalagrāha iti | tatkasya heto: | na khalu puna: subhūte bodhisattvena mahāsattvena dharma udgrhītaṡyo nādharma: | tasmādiyaṃ tathāgatena saṃdhāya vāgbhāṡitā {5 dirda tathāgatena anyāya bhāṡitaṃ ##J.## disaṃsanvaya tathāgatena vagbhaṡitā: ##T.## diyaṃ satvāya tathāgatena vāgbhāṡitā | ##Ch. Hiouen-thsang, as Mr. Kasawara informs me, translates this passage by: `Therefore it is spoken by the## tathāgata ##in a hidden sense. On the strength of this and a note of Burnouf’s {Lotus, P. 343} I have tried to restore the original text.##} | kolopamaṃ dharmaparyāyamājā{6 kolo^ yamāṇā^ ##J.## akolo^ yamanā^ ##Ch. T.##}naṅgirdharmā eva prahā- taṡyā: prāgevādharmā iti{7 ##The abhidharma-kosha-## vyākhyā ##{fol. 18 a} reads## dharmā api.}||6|| @024 punaraparaṃ bhagavānāyuṡmaṃtaṃ subhūtimetadavocat | tatkiṃ manyase subhūte asti sa kaściddharmo yastathāgatenānuttarā samyaksaṃbodhi- ri{1 bodhirabhi ##Ch. J. T.##}tyabhisaṃbuddha: {2 saṃbuddha # ##J.##} kaścidvā dharmastathāgatena deśita: | evamukta āyu- ṡmānsubhūtirbhagavaṃtametadavocat | yathāhaṃ bhagavanbhagavato bhāṡita- syārthamājānāmi nāsti sa kaściddharmo yasta{3 dharmasta ##Ch. T.##}thāgatenānuttarā samyaksaṃbodhiri{4 dhirabhi ##J.##}tyabhisaṃbuddha: {5 ##Cf. $$17; 22.##} nāsti dharmo yastathāgatena deśita: {6 bhāṡita: ##Ch.## bhāṡita: ##T.##} | tatkasya heto: | yo’sau tathāgatena dharmo’bhisaṃbuddho deśito vā agrāhya: so’nabhilapya: | na sa dharmo nādharma: | tatkasya heto: | asaṃskrtaprabhāvitā hyāryapudgalā: ||7|| bhagavānāha | tatkiṃ manyase subhūte ya: kaścitkulaputro vā kula- duhitā vemaṃ {7 ##J. has## imāṃ, ##but otherwise## lokadhātu: ##is used throughout as a masculine.##} cisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadma: samyaksaṃbuddhebhyo dānaṃ dadyāt api nu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu {8 bahutara ##Ch. T.##} puṇyaskaṃdhaṃ prasunuyāt | subhūtirāha | bahu bhagavan bahu sugata sa kulaputro vā kuladuhitā vā tato nidānaṃ puṇyaskaṃdhaṃ prasunuyāt | tatkasya heto: | yo’sau bhagavanpuṇyaskaṃdhastathāgatena bhāṡita: askaṃdha: sa tathāgatena bhāṡita: | tasmāttathāgato bhāṡate puṇyaskaṃdha: puṇyaskaṃdha iti | bhagavānāha | yaśca khalu puna: subhūte kulaputro vā kuladuhitā vemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ @025 krtvā tathāgatebhyo’rhadya: samyaksaṃbuddhebhyo dānaṃ dadyāt yaśceto dharmaparyāyādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo vistareṇa deśayetsaṃprakāśayedayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunu- yādaprameyamasaṃkhyeyaṃ | tatkasya heto: | ato nirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhirato nirjātāśca buddhā bhagavaṃta: | tatkasya heto: | buddhadharmā buddhadharmā iti subhūte’buddhadharmāścaiva te tathāgatena bhāṡitā: | tenocyaṃte buddhadharmā iti ||8|| tatkiṃ manyase subhūte api nu srotaāpannasyaivaṃ bhavati mayā srotaāpattiphalaṃ prāptamiti | subhūtirāha | no hīdaṃ bhagavan | na srotaāpannasyaivaṃ bhavati mayā srotaāpattiphalaṃ prāptamiti | tatkasya heto: | na hi sa bhagavankaṃciddharmamāpanna: | tenocyate srotaāpanna iti | na rūpamāpanno na śabdānna gandhānna rasānna spraṡṭavyāndharmānāpanna: | tenocyate srota āpanna iti | sacedbhagavan srotaāpannasyaivaṃ bhavenmayā srotaāpattiphalaṃ prāptamiti sa eva tasyātmagrāho bhavet sattvagrāho jīvagrāha: pudgalagrāho bhavediti || bhagavānāha | tatiṃ manyase subhūte api nu sakrdāgāmina evaṃ bhavati mayā sakrdāgāmiphalaṃ prāptamiti | subhūtirāha | no hīdaṃ bhagavan na sakrdāgāmina evaṃ bhavati mayā sakrdāgāmiphalaṃ prāptamiti | tatkasya heto: | na hi sa kaściddharmo ya: sakrdāgāmi- tvamāpanna: | tenocyate sakrdāgāmīti || bhagavānāha | tatkiṃ manyase subhūte api nvanāgāmina evaṃ @026 bhavati mayānāgāmiphalaṃ prāptamiti | subhūtirāha | no hīdaṃ bhagavan nānāgāmina evaṃ bhavati mayānāgāmiphalaṃ prāptamiti | tatkasya heto: | na hi sa bhagavankaściddharmo yo’nāgāmitvamāpanna: | tenocyate’nāgāmīti || bhagavānāha | tatkiṃ manyase subhūte api nvarhata evaṃ bhavati mayārhattvaṃ prāptamiti | subhūtirāha | no hīdaṃ bhagavan nārhata evaṃ bhavati mayārhattvaṃ prāptamiti | tatkasya heto: | na hi sa bhagavanka- ściddharmo yo’rhannāma | tenocyate’rhanniti | sacedbhagavannarhata evaṃ bhavenmayārhattvaṃ prāptamiti sa eva tasyātmagrāho bhavet sattvagrāho jīvagrāha: pudgalagrāho bhavet || tatkasya heto: | ahamasmi bhagavaṃstathāgatenārhatā samyaksaṃ- buddhenāraṇāvihāriṇāmagryo nirdiṡṭa: | ahamasmi bhagavannarhanvī- tarāga: | na ca me bhagavannevaṃ bhavati arhannasmyahaṃ vītarāga iti | sacenmama bhagavannevaṃ bhavenmayārhattvaṃ prāptamiti na māṃ tathāgato vyākariṡyadaraṇāvihāriṇamagrya: subhūti: kulaputro na kvacidviha- rati tenocyate’raṇāvihāryaraṇāvihārīti ||9|| bhagavānāha | tatkiṃ manyase subhūte asti sa kaściddharmo yasta- thāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāṃtikādudgr- hīta: | subhūtirāha | no hīdaṃ bhagavan nāsti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāṃti- kādudgrhīta:{1##Cf.$ 17.##} @027 bhagavānāha | ya: kaścitsubhūte bodhisattva evaṃ vadedahaṃ kṡetravyū- hānniṡpādayiṡyāmīti{1 vyāmi ##J.## vyamati ##Ch.## vyamiti ##T.##} sa vitathaṃ vadet | tatkasya heto: kṡetravyūhā: kṡetravyūhā iti subhūte’vyūhāste tathāgatena bhāṡitā: | tenocyaṃte kṡetravyūhā iti || tasmāttarhi subhūte bodhisattvena mahāsattvenaivamapratiṡṭhitaṃ citta- mutpādayitavyaṃ yanna kvacitpratiṡṭhitaṃ cittamutpādayitavyaṃ na rūpa- pratiṡṭhitaṃ cittamutpādayitavyaṃ na śabdagaṃdharaspraṡṭavyadharmapratiṡṭhitaṃ cittamutpādayitaṡyaṃ | tadyathāpi nāma subhūte puruṡo bhavedupetakāyo mahākāyo yattasyaivaṃrūpa ātmabhāva: syāt {2 ##Cf. 17.##} tadyathāpi nāma sumeru: parvatarāja: tatkiṃ manyase subhūte api nu mahānsa ātmabhāvo bhavet | subhūtirāha | mahānsa bhagavanmahānsugata sa ātmabhāvo bhavet | tatkasya heto: | ātmabhāva ātmabhāva iti bhagavanna bhāva: sa tathāgatena bhāṡita: | tenocyata ātmabhāva iti | na hi bhagavansa bhāvo nābhāva: | tenocyata ātmabhāva iti ||10|| bhagavānāha | tatkiṃ manyase subhūte yāvatyo gaṃgāyāṃ mahānadyāṃ vālukāstāvatya eva gaṃgānadyo bhaveyu: tāsu yā vālukā api nu tā bahyo bhaveyu: | subhūtirāha | tā eva tāvadgagavanbahvyo gaṃgānadyo bhaveyu: prāgeva yāstāsu gaṃgānadīṡu vālukā: | bhaga- vānāha | ārocayāmi te subhūte prativedayāmi te yāvatyastāsu gaṃgānadīṡu vālukā bhaveyustāvato lokadhātūnkaścideva strī vā puruṡo vā saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃ- @028 buddhebhyo dānaṃ dadyāt tatkiṃ manyase subhūte api nu sā strī vā puruṡo vā tato nidānaṃ bahu puṇyaskaṃdhaṃ prasunuyāt | subhūtirāha | bahu bhagavanbahu sugata strī vā puruṡo vā tato nidānaṃ puṇyaskaṃdhaṃ prasunuyādaprameyamasaṃkhyeyaṃ | bhagavānāha | yaśca khalu puna: subhūte strī vā puruṡo vā tāvato lokadhātūnsaptarānaparipūrṇaṃ krtvā tathāga- tebhyo’rhadma: samyaksaṃbuddhebhyo dānaṃ dadyāt yaśca kulaputro vā kuladuhitā veto dharmaparyāyādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayetsaṃprakāśayedayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunuyādaprameyamasaṃkhyeyaṃ ||11|| api tu khalu puna: subhūte yasminprthivīpradeśa ito dharmaparyā- yādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya bhāṡyeta vā saṃprakāśyeta vā sa prthivīpradeśaścaityabhūto bhavetsadevamānuṡāsurasya lokasya ka: punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṡyaṃti vāca- yiṡyaṃti paryavāpsyaṃti parebhyaśca vistareṇa saṃprakāśayiṡyaṃti | para- meṇa te subhūta āścaryeṇa samanvāgatā bhaviṡyaṃti | tasmiṃśca subhūte prthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthā- nīya: {1 ##Cf. 15.##} ||12|| evamukta āyuṡmānsubhūtirbhagavaṃtametadavocat | ko nāmāyaṃ bhagavandharmaparyāya: kathaṃ cainaṃ dhārayāmi | evamukte bhagavānā- yuṡmaṃtaṃ subhūtimetadavocat | prajñāpāramitā nāmāyaṃ subhūte dharma- paryāya: | evaṃ cainaṃ dhāraya | tatkasya heto: | yaiva subhūte prajñāpā- @029 ramitā tathāgatena bhāṡitā saivāpāramitā tathāgatena bhāṡitā | tenocyate prajñāpāramiteti || tatkiṃ manyase subhūte api nvasti sa kaściddharmo yastathāgatena bhāṡita: | subhūtirāha | no hīdaṃ bhagavan nāsti sa kaściddharmo yastathāgatena bhāṡita: || bhagavānāha | tatkiṃ manyase subhūte yāvat trisāhasramahāsāhasre lokadhātau prthivīraja: kaccittadvahu bhavet | subhūtirāha | bahu bhagavanbahu sugata prthivīrajo bhavet | tatkasya heto: | yattaṅga- gavanprthivīrajastathāgatena bhāṡitamarajastaṅgagavaṃstathāgatena bhā- ṡitaṃ | tenocyate prthivīraja iti || yo’pyasau lokadhātustathā- gatena bhāṡito’dhātu: sa tathāgatena bhāṡita: | tenocyate loka- dhāturiti || bhagavānāha | tatkiṃ manyase subhūte dvātriṃśanmahāpuruṡalakṡaṇaista- yāgato’rhansamyaksaṃbuddho draṡṭavya: | subhūtirāha | no hīdaṃ bhagavan dvātriṃśanmahāpuruṡalakṡaṇaistathāgato’rhansamyaksaṃbuddho draṡṭavya: | tatkasya heto: | yāni hi tāni bhagavan dvātriṃśanmahāpuruṡalakṡa- ṇāni tathāgatena bhāṡitānyalakṡaṇāni tāni bhagavaṃstathāgatena bhāṡitāni | tenocyaṃte dvātriṃśanmahāpuruṡalakṡaṇānīti {1 ##Cf. 5; 20; 25.##} || bhagavānāha | yaśca khalu puna: subhūte strī vā puruṡo vā dine dine gaṃgānadīvālukāsamānātmabhāvānparityajet | evaṃ paritya- jangaṃgānadīvālukāsamānkalpāṃstānātmabhāvānparityajet yaśceto @030 dharmaparyāyādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayetsaṃpra- kāśayedayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunuyādaprameya- masaṃkhyeyaṃ ||13|| atha khalvāyuṡmānsubhūtirdharmavegenāśrūṇi prāmuṃcat so’śrūṇi pramrjya bhagavaṃtametadavocat | āścaryaṃ bhagavanparamāścaryaṃ sugata yāvadayaṃ dharmaparyāyastathāgatena bhāṡito’grayānasaṃprasthitānāṃ sattvānāmarthāya śreṡṭhayānasaṃprasthitānāmarthāya {1 ##Cf. 15.##} yato me bhaga- vañjñānamutpannaṃ | na mayā bhagavañjātvevaṃrūpo dharmaparyāya: śrutapūrva: | parameṇa te bhagavannāścaryeṇa samanvāgatā bodhisattvā bhaviṡyaṃti ya iha sūtre bhāṡyamāṇe śrutvā bhūtasaṃjñāmutpādayiṡyaṃti | tatkasya heto: | yā caiṡā bhagavanbhūtasaṃjñā saivābhūtasaṃjñā | tasmāttathāgato bhāṡate bhūtasaṃjñā bhūtasaṃjñeti || na mama bhagavannāścaryaṃ {2 ##After## āścaryaṃ ##J. has## bhavet.} yadāhamimaṃ dharmaparyāyaṃ bhāṡyamāṇamava- kalpayāmyadhimucye | ye’pi te bhagavansattvā bhaviṡyaṃtyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ paṃcaśatyāṃ saddharmavipra- lope vartamāne ya imaṃ bhagavandharmaparyāyamudgrhīṡyaṃti dhārayiṡyaṃti vācayiṡyaṃti paryavāpsyaṃti parebhyaśca vistareṇa saṃprakāśayiṡyaṃti te paramāścaryeṇa samanvāgatā bhaviṡyaṃti || api tu khalu punarbhagavanna teṡāmātmasaṃjñā pravartiṡyate{3 pravartate ##Ch. T.##} na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā pravartiṡyate nāpi teṡāṃ kācitsaṃjñā nāsaṃjñā pravartate | tatkasya heto: | yā sā bhagavannātma- @031 saṃjñā saivāsaṃjñā | yā sattvasaṃjñā jīvasaṃjñā pudgalasaṃjñā saivāsaṃjñā | tatkasya heto: | sarvasaṃjñāpagatā hi buddhā bhagavaṃta: || evamukte bhagavānāyuṡmaṃtaṃ subhūtimetadavocat | evametat subhūte evametat | paramāścaryasamanvāgatāste sattvā bhaviṡyaṃti ya iha subhūte sūtre bhāṡyamāṇe nottrasiṡyaṃti na saṃtrasiṡyaṃti na saṃtrāsamāpatsyaṃte | tatkasya heto: | paramapāramiteyaṃ subhūte tathāgatena bhāṡitā yadutāpā- ramitā | yāṃ ca subhūte tathāgata: paramapāramitāṃ bhāṡate {1 bhāvita: yāṃ ca tathāgata: paramapāramitana bhāṡite ##J.##} tāmapari- māṇā api buddhā bhagavaṃto bhāṡaṃte | tenocyate paramapāramiteti || api tu khalu puna: subhūte yā tathāgatasya kṡāṃtipāramitā saivāpāramitā | tatkasya heto: | yadā me subhūte kaliṃgarājāṃgaṃ{2 ##Eitel, Handbook of Chinese Buddhism, pp. 49 and 55, gives## kālirāja, ##and this, as Mr. Nanjio informs me, is the reading presupposed by the Chinese translations. One Chinese transliteration, how- ever, points to## kaliṅga-rāgā kaliṃga ##Ch. J. T.##}- pratyaṃgamāṃsānyacchaitsīttasminsamaya ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā nāpi me kāccitsaṃjñā vā- saṃjñā vā babhūva | tatkasya heto: | sacenme subhūte tasminsamaya ātmasaṃjñābhaviṡyadvyāpādasaṃjñāpi me tasminsamaye’bhaviṡyat | sacetsattvasaṃjñā jīvasaṃjñā pudgalasaṃjñābhaviṡyadvyāpādasaṃjñāpi me tasminsamaye’bhaviṡyat | tatkasya heto: | abhijānāmyahaṃ subhūte 'tīte’dhvani paṃca jātiśatāni yadahaṃ kṡāṃtivādī rṡirabhūvaṃ | tathāpi me nātmasaṃjñā babhūva na sattvasaṃjñā na jīvasaṃjñā na pudgala- saṃjñā babhūva | tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṃjñā @032 vivarjayitvānuttarāyāṃ samyaksaṃbodhau cittamutpādayitavyaṃ | na rūpa- pratiṡṭhitaṃ cittamutpādayitavyaṃ na śabdagaṃdharasaspraṡṭavyadharmapratiṡṭhitaṃ cittamutpādayitavyaṃ na dharmapratiṡṭhitaṃ cittamutpādayitavyaṃ nādharma- pratiṡṭhitaṃ cittamutpādayitavyaṃ na kvacitpratiṡṭhitaṃ cittamutpādayi- tavyaṃ | tatkasya heto: | yatpratiṡṭhitaṃ tadevāpratiṡṭhitaṃ | tasmādeva tathāgato bhāṡate apratiṡṭhitena bodhisattvena dānaṃ dātavyaṃ | na rūpaśabdagaṃdharasasparśadharmapratiṡṭhitena dānaṃ dātavyaṃ {1 ##Cf. 4.##} || api tu khalu puna: subhūtebodhisattvenaivaṃrūpo dānaparityāga: kartavya: sarvasattvānāmarthāya | tatkasya heto: | yā caiṡā subhūte sattva- saṃjñā saivāsaṃjñā | ya evaṃ te sarvasattvāstathāgatena bhāṡitāsta evāsattvā: | tatkasya heto: {2 tatkasya heto: ##left out here in Ch. T.##} | bhūtavādī subhūte tathāgata: satyavādī tathāvādyananyathāvādī tathāgata: | na vitathavādī tathāgata: || api tu khalu puna: subhūte yastathāgatena dharmo’bhisaṃbuddho deśito nidhyāto na tatra satyaṃ na mrṡā | tadyathāpi nāma subhūte puruṡo’ṃdhakārapraviṡṭo na kiṃcidapi paśyet evaṃ vastupatito bodhisattvo draṡṭavyo yo vastupatito dānaṃ parityajati | tadyathāpi nāma subhūte cakṡuṡmānpuruṡa: prabhātāyāṃ rātrau sūrye’bhyudgate nānā- vidhāni rūpāṇi paśyet evamavastupatito bodhisattvo draṡṭavyo yo’vastupatito dānaṃ parityajati || api tu khalu puna: subhūte ye kulaputrā vā kuladuhitaro vemaṃ dharmaparyāyamudgrhīṡyaṃti dhārayiṡyaṃti vācayiṡyaṃti paryavāpsyaṃti @033 parebhyaśca vistareṇa saṃprakāśayiṡyaṃti jñātāste subhūte tathāgatena buddhajñānena drṡṭāste subhūte tathāgatena buddhacakṡuṡā buddhāste tathā- gatena | sarve te subhūte sattvā aprameyamasaṃkhyeyaṃ puṇyaskaṃdhaṃ prasaviṡyaṃti pratigrahīṡyaṃti ||14|| yaśca khalu puna: subhūte strī vā puruṡo vā pūrvāhṇkālasamaye gaṃgānadīvālukāsamānātmabhāvānparityajet evaṃ madhyāhnakāla- samaye gaṃgānadīvālukāsamānātmabhāvānparityajet sāyāhnakā- lasamaye gaṃgānadīvālukāsamānātmabhāvānyaparityajet{1 ##From## sāyāhna ##to## parityajet ##left out in Ch. and T. The Chinese and Tibetan texts write## vālukopama ##instead of## vālikāsana, ##and the same variation occurs in other Buddhist texts##}anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvānyaritya- jet yaścemaṃ dharmaparyāyaṃ śrutvā na pratikṡipet ayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunuyādaprameyamasaṃkhyeyaṃ | ka: punarvādo yo likhitvodgrhṇīyāṅkārayedvācayetparyavāpnuyātparebhyaśca vistareṇa saṃ- prakāśayet || api tu khalu puna: subhūte aciṃtyo’tulyo’yaṃ dharmaparyāya: | ayaṃ ca subhūte dharmaparyāyastathāgatena bhāṡito’grayānasaṃprasthitānāṃ sattvānāmarthāya śreṡṭhayānasaṃprasthitānāṃ sattvānāmarthāya {2 ##Cf. 14.##} | ya {3 ya ##deest in J. Ch. T.##) imaṃ dharmaparyāyamudgrahīṡyaṃti dhārayiṡyaṃti vācayiṡyaṃti paryavāpsyaṃti parebhyaśca vistareṇa saṃprakāśayiṡyaṃti jñātāste subhūte tathāgatena buddha- jñānena drṡṭāste subhūte tathāgatena buddhacakṡuṡā buddhāste tathāgatena | @034 sarve te subhūte sattvā aprameyeṇa puṇyaskaṃdhena samanvāgatā bhaviṡyaṃti | aciṃtyenātulyenāmāpyenāparimāṇena puṇyaskaṃdhena samanvāgatā bhaviṡyaṃti | sarve te subhūte sattvā: samāṃśena bodhiṃ dhārayiṡyaṃti vācayiṡyaṃti paryavāpsyaṃti | tatkasya heto: | na hi śakyaṃ subhūte'yaṃ dharmaparyāyo hīnādhimuktikai: sattvai: śrotuṃ nātmadrṡṭikairna sattvadrṡṭi- kairna jīvadrṡṭikairna pudgaladrṡṭikai: | nābodhisattvapratijñai: sattvai: śakyamayaṃ dharmaparyāya: śrotuṃ vodgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā | nedaṃ sthānaṃ vidyate || api tu khalu puna: subhūte yatra prthivīpradeśa idaṃ sūtraṃ prakāśa- yiṡyate pūjanīya: sa prthivīpradeśo bhaviṡyati sadevamānuṡāsurasya lokasya vaṃdanīya: pradakṡiṇīyaśca sa prthivīpradeśo bhaviṡyati caityabhūta: sa prthivīpradeśo bhaviṡyati {1 ##Cf.$ 12.##} ||15|| api tu ye te subhūte kulaputrā vā kuladuhitaro vemānevaṃrū- pānsūtrāṃtānudgrahīṡyaṃti dhārayiṡyaṃti vācayiṡyaṃti paryavāpsyaṃti yoniśaśca manasikariṡyaṃti parebhyaśca vistareṇa saṃprakāśayiṡyaṃti te paribhūtā bhaviṡyaṃti suparibhūtāśca bhaviṡyaṃti | tatkasya heto: | yāni ca teṡāṃ subhūte sattvānāṃ paurvajanmikānyaśubhāni karmāṇi krtānyapāyasaṃvartanīyāni drṡṭa eva dharma paribhūtatayā tāni paurvaja- nmikānyaśubhāni karmāṇi kṡapayiṡyaṃti buddhabodhiṃ cānuprāpsyaṃti || {2 tatkasya heto: ##Ch. T. before## abhijñānāmyahaṃ.)abhijānāmyahaṃ subhūte atīte’dhvanyasaṃkhyeyai: kalpairasaṃkhye- yatarairdīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasya pareṇa para- @035 tareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvanye mayārāgitā ārāgya {1 ##Instead of## ārāgitā ārāgya ##etc. J. has## ārādhitā ārādhya ## etc., but## virāgitā:.) na virāgitā: | yacca mayā subhūte te buddhā bhagavaṃta ārāgitā ārāgya na virāgitā yacca paścime kāle paścime samaye paścimāyāṃ saddharmavipralopakāle vartamāna {2 na imān ##deest in J.## ne ya imān ##Ch. T.##) imānevaṃrūpānsūcāṃtānudgrahīṡyaṃti dhārayiṡyaṃti vācayiṡyaṃti vācayiṡyaṃti parya- vāpsyaṃti parebhyaśca vistareṇa saṃprakāśayiṡyaṃti asya khalu puna: subhūte puṇyaskaṃdhasyāṃtikādasau paurvaka: puṇyaskaṃdha: śatatamīmapi kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭitamīmapi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasaha- sratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupamāmapyupaniṡada- mapi {3 niṡadamapi ##Ch. T.## niśāmapi ##J.##) yāvadaupamyamapi na kṡamate || sacetpuna: subhūte teṡāṃ kulapuṡāṇāṃ kuladuhitr#ṇāṃ vāhaṃ puṇya- skaṃdhaṃ bhāṡeyaṃ yāvatte kulaputrā vā kuladuhitaro vā tasminsamaye puṇyaskaṃdhaṃ prasaviṡyaṃti pratigrahīṡyaṃti unmādaṃ sattvā anuprāpruyu- ścittavikṡepaṃ vā gaccheyu: | api tu khalu puna: subhūte aciṃ- tyo’tulyo’yaṃ dharmaparyāyastathāgatena bhāṡita: | asyāciṃtya eva vipāka: pratikāṃkṡitavya: ||16|| atha khalvāyuṡmānsubhūtirbhagavaṃtametadavocat | kathaṃ bhagavanbo- dhisattvayānasaṃprasthitena sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyaṃ {4 ##Cf. 2.##) | bhagavānāha | iha subhūte bodhisattvayānasaṃprasthitenaivaṃ @036 cittamutpādayitavyaṃ sarve sattvā mayānupadhiśeṡe nirvāṇadhātau parinirvāpayitavyā: | evaṃ ca sattvānparinirvāpya na kaścitsattva: parinirvāpito bhavati | tatkasya heto: sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta na sa bodhisattva iti vaktavya: | jīvasaṃjñā vā yāvatpudgalasaṃjñā vā pravarteta na sa bodhisattva iti vaktavya:{1 ##Cf. 3.##} | tatkasya heto: | nāsti subhūte sa kaściddharmo yo bodhisattvayāna- saṃprasthito nāma || tatkiṃ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṃ- karasya tathāgatasyāṃtikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | evamukta āyuṡmānsubhūtirbhagavaṃtametadavocat | yathāhaṃ bhagavan bhagavato bhāṡitasyārthamājānāmi nāsti sa bhagavankaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāṃti- kādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | evamukte bhagavānāyuṡmaṃtaṃ subhūtimetadavocat | evametatsubhūte evametat nāsti subhūte sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃ- buddhasyāṃtikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: {2 ##Cf. Io.##) | sacetpuna: subhūte kaściddharmastathāgatenābhisaṃbuddho’bhaviṡyat {3 vyāt ##Ch. j.##) vyet ##j.##) na māṃ dīpaṃkarastathā- gato vyākariṡyamṅgaviṡyasitvaṃ māṇavā{4 mānavā ##j. Deest in Ch.T.##}nāgate’dhvani śākyamunirnāma tathāgato’rhansamyaksaṃbuddha iti | yasmāttarhi subhūte tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaściddharmo yo'nuttarāṃ samyaksaṃbodhi- mabhisaṃbuddhastasmādahaṃ dīpaṃkareṇa tathāgatena vyākrto bhaviṡyasi @037 tvaṃ māṇavānāgate’dhvani śākyamunirnāma tathāgato’rhansamyaksaṃ- buddha: || tatkasya hetostathāgata iti subhūte | bhūtatathatāyā {1 tathāgatāyā ##J.##} etadadhivacanaṃ | tathāgata iti subhūte | anutpādadharmatāyā etadadhivacanaṃ | tathāgata iti {2 bhagavāniti ##Ch.##} subhūte | dharmoccheda{3 dharmopaccheda ##T.##)syaitadadhivacanaṃ | tathāgata iti subhūte | atyaṃ- tānutpannasyaitadadhivacanaṃ || tatkasya heto: | eṡa subhūte’nutpādo ya: paramārtha: | ya: kaścitsubhūta evaṃ vadettathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhi- rabhisaṃbuddheti sa vitathaṃ vadet abhyācakṡīta māṃ sa subhūte asa- todgrhītena | tatkasya heto: | nāsti subhūte sa kaściddharmo yastathā- gatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddha: {4 ##Cf. 7: 22.##} | yaśca subhūte tathāgatena dharmo’bhisaṃbuddho deśito vā tatra na satyaṃ na mrṡā | tasmāttathāgato bhāṡate sarvadharmā buddhadharmā iti {5 sarvadharmā iti ##Ch.## sarvadharma iti ##T.## sarvadharma buddhadharma iti ##J##.) | tatkasya heto: | sarvadharmā iti subhūte adharmāstathāgatena bhāṡitā: | tasmāducyaṃte sarvadharmā buddharmā iti || tadyathāpi nāma subhūte puruṡo bhavedupetakāyo mahākāya: | āyuṡmānsubhūtirāha | yo'sau bhagavaṃstathāgatena puruṡo bhāṡita upetakāyo mahākāya iti akāya: sa bhagavaṃstathāgatena bhāṡita: | tenocyata upetakāyo mahākāya iti {6 ##Cf. 10##.} || bhagavānāha | evametatsubhūte | yo bodhisattva evaṃ vadedahaṃ sattvānparinirvāpayiṡyāmīti na sa bodhisattva iti vaktavya: | @038 tatkasya heto: | asti subhūte sa kaściddharmo yo bodhisattvo nāma | subhūtirāha | no hīdaṃ bhagavan nāsti sa kaściddharmo yo bodhisattvo nāma | bhagavānāha | sattvā: sattvā iti subhūte asattvāste tathāgatena bhāṡitāstenocyaṃte sattvā iti | tasmāttathāgato bhāṡate nirātmāna: sarvadharmā {1 nissattva sarvadharma: ##J.##} nirjīvā niṡpoṡā {2 niṡpoṡā ##deest in J.: translated by## kumāragiva. ##See Childers s. v. poriso.##} niṡpudgalā: sarvadharmā iti || ya: subhūte bodhisattva evaṃ vadedahaṃ kṡetravyūhānniṡpādayiṡyāmīti sa vitathaṃ vadet {3 so’pi tathaiva vaktavya: ##J.##} | tatkasya heto: | kṡetravyūhā kṡetravyūhā iti subhūte avyūhāste tathāgatena bhāṡitā: | tenocyaṃte kṡetravyūhā iti || ya: subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate sa tathāgatenārhatā samyaksaṃbuddhena bodhisattvo mahāsattva ityākhyāta: ||17|| bhagavānāha | tatkiṃ manyase subhūte saṃvidyate tathāgatasya māṃsa- cakṡu: | subhūtirāha | evametadbhagavan saṃvidyate tathāgatasya māṃsa- cakṡu: | bhagavānāha | tatkiṃ manyase subhūte saṃvidyate tathāgatasya divyaṃ cakṡu: | subhūtirāha | evametadbhagavan saṃvidyate tathāgatasya divyaṃ cakṡu: | bhagavānāha | tatkiṃ manyase subhūte saṃvidyate tathā- gatasya prajñācakṡu: | subhūtirāha | evametadbhagavan saṃvidyate tathāgatasya prajñācakṡu: | bhagavānāha | tatkiṃ manyase subhūte saṃvidyate tathāgatasya dharmacakṡu: | subhūtirāha | evametadbhagavan saṃvidyate tathāgatasya dharmacakṡu: | bhagavānāha | tatkiṃ manyase subhūte @039 saṃvidyate tathāgatasya buddhacakṡu: | subhūtirāha | evametadbhagavansaṃvidyate tathāgatasya buddhacakṡu: || bhagavānāha {1 ##T. inserts## tatkiṃ manyase subhūte yāvatyo gaṃgāyāṃ mahānadyāṃ vālukāstathāgatena bhāṡitā: | subhūtirāha | evametadbhagavaṃ | evametatsugata bhāṡitāstathāgatena bālukā: | bhagavānāha | sādhu sādhu subhūte | ##Ch. has only## sādhu sādhu subhūte ##after## bhagavānāha | ##J. gives a shorter text:## yāvatyo gaṃgānakhāṃ bālikāstāvanayo gaṃgānadyo bhaveyu: iti tāsu yā bālikāstāvaṃtaśca lokadhātavo bhaveyu:.##} | tatkiṃ manyase subhūte yāvatyo gaṃgāyāṃ mahānadyāṃ vālukā api nu tā vālukāstathāgatena bhāṡitā: | subhūtirāha | evametaṅgagavannevametatsugata bhāṡitāstathāgatena vālukā: | bhaga- vānāha | tatkiṃ manyase subhūte yāvatyo gaṃgāyāṃ mahānadyāṃ vālu- kāstāvatya eva gaṃgānadyo bhaveyu: tāsu yā vālukāstāvaṃtaśca lokadhātavo bhaveyu: kaccidvahavaste lokadhātavo bhaveyu: | subhūtirāha | evametadbhagavannevametatsugata bahavaste lokadhātavo bhaveyu: | bhagavānāha | yāvaṃta: subhūte teṡu lokadhātuṡu sattvāsteṡāmahaṃ nānābhāvāṃ cittadhārāṃ prajānāmi {2 prajānīyāt ##Ch.## prajānīya: ##J.##} | tatkasya heto: cittadhārā cittadhāreti subhūte adhāraiṡā tathāgatena bhāṡitā | tenocyate cittadhāreti | tatkasya heto: | atītaṃ subhūte cittaṃ nopalabhyate | anāgataṃ cittaṃ nopalabhyate {3 ##T. has## vopalabhyate ##three times, Ch. has## no^, vo^, ##and## no^,} | pratyutpannaṃ cittaṃ nopalabhyate ||18|| tatkiṃ manyase subhūte ya: kaścitkulaputro vā kuladuhitā vemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo ‘rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt {4 ##T. repeats## tatkiṃ manyase subhūte.} api nu sa kulaputro vā @040 kuladuhitā vā tato nidānaṃ bahu {1 ##Ch. and T. use## bahutaraṃ ##instead of## bahu.##} puṇyaskaṃdhaṃ prasunuyāt | subhū- tirāha | bahu bhagavanbahu sugata {2 ##Ch. and T. insert## sa kulaputro vā kuladuhitā vā tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunuyāt ##as in 8.##} | bhagavānāha | evametatsubhūte evametat bahu sa kulaputro vā kuladuhitā vā tato nidānaṃ {3 ##Ch. and T. insert## bahutaraṃ.}puṇyaskaṃdhaṃ prasunuyādaprameyamasaṃkhyeyaṃ | tatkasya heto: | puṇya- skaṃdha: puṇyaskaṃdha iti subhūte askaṃdha: sa tathāgatena bhāṡita: | tenocyate puṇyaskaṃdha iti | sacetpuna: subhūte puṇyaskaṃdho’bhaviṡyanna{4 bhaviṡyati ##T. Ch.## bhaviṡyet ##J.##} tathāgato’bhāṡiṡyat {5 bhāviṡyat ##T. Ch.## bhāviṡyet ##J.##} puṇyaskaṃdha: puṇyaskaṃdha iti ||19|| tatkiṃ manyase subhūte rūpakāyapariniṡpattyā tathāgato draṡṭavya: | subhūtirāha | no hīdaṃ bhagavan na rūpakāyapariniṡpattyā tathāgato draṡṭavya: | tatkasya heto: | rūpakāyapariniṡpattī rūpakāyaparini- ṡpattiriti bhagavan apariniṡpattireṡā tathāgatena bhāṡitā | tenocyate rūpakāyapariniṡpattiriti || bhagavānāha | tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgato draṡṭa- ṡya: | subhūtirāha| no hīdaṃ bhagavan na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: | yaiṡā bhagavaṃ^llakṡaṇasaṃpattathāgatena bhāṡitā alakṡaṇa- saṃpadeṡā tathāgatena bhāṡitā | tenocyate lakṡaṇasaṃpaditi {6 ##Cf. 5; 13; 25.##} ||20|| bhagavānāha | tatkiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati mayā dharmo deśita iti | {7 ##Instead of## subhūtirāha ##to## ya: subhūte, ##J. has## na khalu puna evaṃ draṡṭavyaṃ yo māṃ subhūte.}subhūtirāha | no hīdaṃ bhagavan tathā- gatasyaivaṃ bhavati mayā dharmo deśita iti | bhagavānāha | ya: subhūte @041 evaṃ vadettathāgatena dharmo deśita iti sa vitathaṃ vadet abhyācakṡīta māṃ sa subhūte’satodgrhītena | tatkasya heto: dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate || evamukta āyuṡmānsubhūtirbhagavaṃtametadavocat | asti bhagavanke- citsattvā bhaviṡyaṃtyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ paṃcaśatyāṃ saddharmavipralope vartamāne ya imānevaṃrū- pāndharmāñśrutvābhiśraddhāsyaṃti | bhagavānāha | na te subhūte sattvā nāsattvā: | tatkasya heto: | sattvā: sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṡitā: | tenocyaṃte sattvā iti ||21|| tatkiṃ manyase subhūte api nvasti sa kaściddharmo yastathāgatenā- nuttarāṃ samyaksaṃbodhimabhisaṃbuddha: {1 ##Cf. 7; 17.##} | āyuṡmānsubhūtirāha | no hīdaṃ bhagavan nāsti sa bhagavankaściddharmo yastathāgatenānuttarāṃ samyaksaṃ- bodhimabhisaṃbuddha: | bhagavānāha | evametatsubhūte evametat aṇurapi tatra dharmo na saṃvidyate nopalabhyate | tenocyate'nuttarā samyaksaṃ- bodhiriti ||22|| api tu khalu puna: subhūte sama: sa dharmo na tatra kaścidviṡama: | tenocyate’nuttarā samyaksaṃbodhiriti | nirātmatvena ni:sattvatvena nirjīvatvena niṡpudgalatvena samā sānuttarā samyaksaṃbodhi: sarvai: kuśalairdharmairabhisaṃbudhyate | tatkasya heto: | kuśalā dharmā: kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṡitā: | tenocyaṃte kuśalā dharmā iti ||23|| @042 yaśca khalu puna: subhūte strī vā puruṡo vā yāvaṃtastrisāhasra- mahāsāhasre lokadhātau sumerava: parvatarājānastāvato rāśīnsa- prānāṃ ratnānāmabhisaṃhrtya tathāgatebhyo’rhadma: samyaksaṃbuddhebhyo dānaṃ dadyāt yaśca kulaputro vā kuladuhitā veta: prajñāpāramitāyā dharmaparyāyādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayedasya subhūte puṇyaskaṃdhasyāsau paurvaka: puṇyaskaṃdha: śatatamīmapi kalāṃ nopaiti yāvadupaniṡadamapi na kṡamate {1 ##Cf. 16.##} ||24|| tatkiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati mayā sattvā: parimocitā iti | na khalu puna: subhūta evaṃ draṡṭavyaṃ | tatkasya heto: | nāsti subhūte kaścitsattvo yastathāgatena parimocita: | yadi puna: subhūte kaścitsattvo’bhaviṡyadyastathāgatena parimocita: syāt sa eva tathāgatasyātmagrāho’bhaviṡyāsattvagrāho jīvagrāha: pudgalayā- ho’bhaviṡyat | ātmagrāha iti subhūte agrāha eva tathāgatena bhāṡita: | sa ca vālaprthagjanairudgrhīta: | bālaprthagjanā iti subhūte ajanā eva te tathāgatena bhāṡitā: | tenocyaṃte bāla- prthagjanā iti ||25|| tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgato draṡṭavya: | subhūti- rāha | no hīdaṃ bhagavan | yathāhaṃ bhagavato bhāṡitasyārthamājānāmi na lakṡaṇasaṃpadā tathāgato draṡṭavya: {2 ##Cf. 5; 13; 20.##} | bhagavānāha | sādhu sādhu subhūte evametatsubhūte evametadyathā vadasi | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: | sacetpuna: subhūte lakṡaṇasaṃpadā @043 tathāgato draṡṭavyo’bhaviṡyadrājāpi cakravartī tathāgato’bhaviṡyat | tasmānna lakṡaṇasaṃpadā tathāgato draṡṭavya: | āyuṡmānsubhūtirbhaga- vaṃtametadavocat | yathāhaṃ bhagavato bhāṡitasyārthamājānāmi na lakṡaṇasaṃpadā tathāgato draṡṭavya: | atha khalu bhagavāṃstasyāṃ velā- yāmime gāthe abhāṡata | ye māṃ rūpeṇa cādrākṡurye māṃ ghoṡeṇa cānvagu: {1 canvayu: ##J.## cānvayo ##Ch.## cānvayot ##T.##} | mithyāprahāṇaprasrtā na māṃ drakṡyaṃti te janā: ||1|| dharmato buddho draṡṭavyo dharmakāyā hi nāyakā: | dharmatā ca na {2 ca na ##J.## cāsya ##Ch. T.##} vijñeyā na sā {3 sā ##J.## sa ##Ch. T.##} śakyā {4 śakyaṃ ##J.## śakyā ##Ch. T.##} vijānituṃ {5 kñanihuṃ ##J. T. See Childers s.v.ganati.##} ||2||26|| tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgatenānuttarā samyaksaṃ- bodhirabhisaṃbuddhā | na khalu punaste subhūta evaṃ draṡṭavyaṃ | tatkasya heto: | na hi subhūte lakṡaṇasaṃpadā tathāgatenānuttarā samyaksaṃbo- dhirabhisaṃbuddhā syāt | na khalu punaste subhūte kaścidevaṃ vadet bodhisattvayānasaṃprasthitai: kasyaciddharmasya vināśa: prajñapta ucchedo veti | na khalu punaste subhūta evaṃ draṡṭavyaṃ | tatkasya heto: | na bodhisattvayānasaṃprasthitai: kasyaciddharmasya vināśa: prajñapto noccheda: ||27|| yaśca khalu puna: subhūte kulaputro vā kuladuhitā vā gaṃgānadī- vālukāsamāṃ^llokadhātūnsaptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadma: samyaksaṃbuddhebhyo dānaṃ dadyādyaśca bodhisattvo nirātmakeṡvanutpatti- @044 keṡu dharmeṡu kṡāṃtiṃ pratilabhate ayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasavedaprameyamasaṃkhyeyaṃ | na khalu puna: subhūte bodhisattvena mahāsattvena puṇyaskaṃdha: parigrahītavya: | āyuṡmānsubhūtirāha | nanu bhagavan {1 bhagavanna ##T.## bhagavaṃ ##Ch.## na nu bhagavaṃ ##J.##} bodhisattvena puṇyaskaṃdha: parigrahītavya: | bhagavānāha | parigrahītavya: subhūte no grahītavya: {2 todgrhītavya: ##J.## nodgrhītavya: ##Ch.## no grhītavya: ##T.##} | tenocyate parigrahītavya iti ||28|| api tu khalu puna: subhūte ya: kaścidevaṃ vadettathāgato gacchati vāgacchati vā tiṡṭhati vā niṡīdati vā śayyāṃ vā kalpayati na me subhūte bhāṡitasyārthamājānāti | tatkasya heto: | tathāgata iti subhūta ucyate na kvacidgato na kutaści{3 na kvaciccidā ##T.##}dāṃgata: | tenocyate tathāgato’rhansamyaksaṃbuddha iti ||29|| yaśca khalu puna: subhūte kulaputro vā kuladuhitā vā yāvaṃti trisāhasramahāsāhasre lokadhātau prthivīrajāṃsi tāvatāṃ lokadhā- tūnāmevaṃrūpaṃ maṡiṃ {4 evaṃrūpamapi bhāga kuryat ##T. Ch.## evaṃrūpaṃ maṡīṃ kuryat ##J.##} kuryāt yāvadevamasaṃkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṃcaya: tatkiṃ manyase subhūte api nu bahu: sa paramāṇusaṃcayo bhavet | subhūtirāha | evametadbhagavannevametatsugata | bahu: sa paramāṇusaṃcayo bhavet | tatkasya heto: | sacedbhagavanbahu: paramāṇusaṃcayo’bhaviṡyat na bhagavānavakṡyatparamāṇusaṃcaya iti | tatkasya heto: | yo’sau bhagavanparamāṇusaṃcayastathāgatena bhāṡita: asaṃcaya: sa tathāgatena bhāṡita: | tenocyate paramāṇusaṃcaya iti || @045 yaśca tathāgatena bhāṡitastrisāhasramahāsāhasro lokadhāturiti adhātu: sa tathāgatena bhāṡita: | tenocyate trisāhasramahāsāhasro lokadhāturiti | tatkasya heto: | sacedbhagavan lokadhāturabhaviṡyat sa eva piṃḍagrāho’bhaviṡyat yaścaiva piṃḍagrāhastathāgatena bhāṡita: agrāha: sa tathāgatena bhāṡita: | tenocyate piṃḍagrāha iti | bhagavānāha | piṃḍagrāhaścaiva subhūte avyavahāro’nabhilapya: | na sa dharmo nādharma: | sa ca bālaprthagjanairudgrhīta: ||30|| tatkasya heto: | {1 tatkasya heto: ##before## yo hi ##deest in J.##} yo hi kaścitsubhūta evaṃ vadedātmadrṡṭistathāgatena bhāṡitā sattvadrṡṭirjīvadrṡṭi: pudgaladrṡṭistathāgatena bhāṡitā api nu sa subhūte samyagvadamāno vadet | subhūtirāha | no hīdaṃ bhagavanno hīdaṃ sugata na samyagvadamāno vadet | tatkasya heto: | yā sā bhaga- vannātmadrṡṭistathāgatena bhāṡitā adrṡṭi: sā tathāgatena bhāṡitā | tenocyata ātmadrṡṭiriti || bhagavānāha | evaṃ hi subhūte bodhisattvayānasaṃprasthitena sarvadharmā jñātavyā draṡṭavyā adhimoktavyā: | tathā ca jñātavyā draṡṭavyā adhi- moktavyā yathā na dharmasaṃjñāyāmapi pratyupatiṡṭhennādharmasaṃjñāyāṃ | tatkasya heto: | dharmasaṃjñā dharmasaṃjñeti subhūte asaṃjñaiṡā tathāgatena bhāṡitā | tenocyate dharmasaṃjñeti ||31|| yaśca khalu puna: subhūte bodhisattvo mahāsattvo’prameyānasaṃkhye- yāṃ^llokadhātūnsaptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadma: samyaksaṃ- buddhebhyo dānaṃ dadyādyaśca kulaputro vā kuladuhitā veta: prajñāpāra- @046 mitāyā dharmaparyāyādaṃtaśaścatuṡpādikāmapi gāthāmudgrhya dhārayedde- śayedvācayetparyavāpnuyātparebhyaśca vistareṇa saṃprakāśayedayameva tato nidānaṃ bahutaraṃ puṇyaskaṃdhaṃ prasunuyādaprameyamasaṃkhyeyaṃ | kathaṃ ca saṃprakāśayet {1 saṃprakāśa tadyathākāśe ##T. The Japanese text varies considerably, but it may represent the original reading, vis.## kathaṃ ca saṃprakāśayet yathā na prakāśayet tenocyate saṃprakāśayet | tarakā timiraṃ dīpo māyāvasyāyabudbudā supinaṃ vidyadabhraṃ ca pasyedevaṃ hi saṃskrta iti ||}| tadyathākāśe {2 yathākāśe ##Ch.##} tārakā timiraṃ{3 rimiraṃ ##Ch. T.##} dīpo māyāvaśyā{4 māyāvaśyaya ##Ch. T.##}yaṃbudbudaṃ | svapnaṃ ca vidyudabhraṃ ca evaṃ draṡṭavyaṃ saṃskrtaṃ {5 ##It would be easy to restore the metre by reading## paśyedevaṃ hi saṃskrtaṃ, ##but Buddhist poets do not obey the ordinary rules of metre, of rather their rules of quantity in pronunciation differ from those of later grammarians. Svapna, `dream,’ is used as a neuter, like the Pali supinam.##} || tathā prakāśayet tenocyate saṃprakāśayediti || idamavocadbhagavānāttamanā: | sthavirasubhūtiste ca bhikṡubhi- kṡuṇyupāsakopāsikāste ca bodhisattvā: {6 te ca bodhisattvā ##deest in J.##} sadevamānuṡāsuragaṃdharvaśca loko bhagavato bhāṡitamabhyanaṃdanniti ||32|| || āryavajracchedikā bhagavatī prajñāpāramitā samāptā || {7 vajracchedikāprajñāvāramitā (su) traṃ : samāptaṃ ##J.##}